Declension table of ?kavitāvedin

Deva

MasculineSingularDualPlural
Nominativekavitāvedī kavitāvedinau kavitāvedinaḥ
Vocativekavitāvedin kavitāvedinau kavitāvedinaḥ
Accusativekavitāvedinam kavitāvedinau kavitāvedinaḥ
Instrumentalkavitāvedinā kavitāvedibhyām kavitāvedibhiḥ
Dativekavitāvedine kavitāvedibhyām kavitāvedibhyaḥ
Ablativekavitāvedinaḥ kavitāvedibhyām kavitāvedibhyaḥ
Genitivekavitāvedinaḥ kavitāvedinoḥ kavitāvedinām
Locativekavitāvedini kavitāvedinoḥ kavitāvediṣu

Compound kavitāvedi -

Adverb -kavitāvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria