Declension table of ?kavipraśasta

Deva

NeuterSingularDualPlural
Nominativekavipraśastam kavipraśaste kavipraśastāni
Vocativekavipraśasta kavipraśaste kavipraśastāni
Accusativekavipraśastam kavipraśaste kavipraśastāni
Instrumentalkavipraśastena kavipraśastābhyām kavipraśastaiḥ
Dativekavipraśastāya kavipraśastābhyām kavipraśastebhyaḥ
Ablativekavipraśastāt kavipraśastābhyām kavipraśastebhyaḥ
Genitivekavipraśastasya kavipraśastayoḥ kavipraśastānām
Locativekavipraśaste kavipraśastayoḥ kavipraśasteṣu

Compound kavipraśasta -

Adverb -kavipraśastam -kavipraśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria