Declension table of ?kavipraśasta

Deva

MasculineSingularDualPlural
Nominativekavipraśastaḥ kavipraśastau kavipraśastāḥ
Vocativekavipraśasta kavipraśastau kavipraśastāḥ
Accusativekavipraśastam kavipraśastau kavipraśastān
Instrumentalkavipraśastena kavipraśastābhyām kavipraśastaiḥ kavipraśastebhiḥ
Dativekavipraśastāya kavipraśastābhyām kavipraśastebhyaḥ
Ablativekavipraśastāt kavipraśastābhyām kavipraśastebhyaḥ
Genitivekavipraśastasya kavipraśastayoḥ kavipraśastānām
Locativekavipraśaste kavipraśastayoḥ kavipraśasteṣu

Compound kavipraśasta -

Adverb -kavipraśastam -kavipraśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria