Declension table of ?kavatnu

Deva

NeuterSingularDualPlural
Nominativekavatnu kavatnunī kavatnūni
Vocativekavatnu kavatnunī kavatnūni
Accusativekavatnu kavatnunī kavatnūni
Instrumentalkavatnunā kavatnubhyām kavatnubhiḥ
Dativekavatnune kavatnubhyām kavatnubhyaḥ
Ablativekavatnunaḥ kavatnubhyām kavatnubhyaḥ
Genitivekavatnunaḥ kavatnunoḥ kavatnūnām
Locativekavatnuni kavatnunoḥ kavatnuṣu

Compound kavatnu -

Adverb -kavatnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria