Declension table of ?kavalana

Deva

NeuterSingularDualPlural
Nominativekavalanam kavalane kavalanāni
Vocativekavalana kavalane kavalanāni
Accusativekavalanam kavalane kavalanāni
Instrumentalkavalanena kavalanābhyām kavalanaiḥ
Dativekavalanāya kavalanābhyām kavalanebhyaḥ
Ablativekavalanāt kavalanābhyām kavalanebhyaḥ
Genitivekavalanasya kavalanayoḥ kavalanānām
Locativekavalane kavalanayoḥ kavalaneṣu

Compound kavalana -

Adverb -kavalanam -kavalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria