Declension table of ?kavāṭaghna

Deva

MasculineSingularDualPlural
Nominativekavāṭaghnaḥ kavāṭaghnau kavāṭaghnāḥ
Vocativekavāṭaghna kavāṭaghnau kavāṭaghnāḥ
Accusativekavāṭaghnam kavāṭaghnau kavāṭaghnān
Instrumentalkavāṭaghnena kavāṭaghnābhyām kavāṭaghnaiḥ kavāṭaghnebhiḥ
Dativekavāṭaghnāya kavāṭaghnābhyām kavāṭaghnebhyaḥ
Ablativekavāṭaghnāt kavāṭaghnābhyām kavāṭaghnebhyaḥ
Genitivekavāṭaghnasya kavāṭaghnayoḥ kavāṭaghnānām
Locativekavāṭaghne kavāṭaghnayoḥ kavāṭaghneṣu

Compound kavāṭaghna -

Adverb -kavāṭaghnam -kavāṭaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria