Declension table of ?kauśikaphala

Deva

MasculineSingularDualPlural
Nominativekauśikaphalaḥ kauśikaphalau kauśikaphalāḥ
Vocativekauśikaphala kauśikaphalau kauśikaphalāḥ
Accusativekauśikaphalam kauśikaphalau kauśikaphalān
Instrumentalkauśikaphalena kauśikaphalābhyām kauśikaphalaiḥ kauśikaphalebhiḥ
Dativekauśikaphalāya kauśikaphalābhyām kauśikaphalebhyaḥ
Ablativekauśikaphalāt kauśikaphalābhyām kauśikaphalebhyaḥ
Genitivekauśikaphalasya kauśikaphalayoḥ kauśikaphalānām
Locativekauśikaphale kauśikaphalayoḥ kauśikaphaleṣu

Compound kauśikaphala -

Adverb -kauśikaphalam -kauśikaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria