Declension table of ?kauśikāditya

Deva

NeuterSingularDualPlural
Nominativekauśikādityam kauśikāditye kauśikādityāni
Vocativekauśikāditya kauśikāditye kauśikādityāni
Accusativekauśikādityam kauśikāditye kauśikādityāni
Instrumentalkauśikādityena kauśikādityābhyām kauśikādityaiḥ
Dativekauśikādityāya kauśikādityābhyām kauśikādityebhyaḥ
Ablativekauśikādityāt kauśikādityābhyām kauśikādityebhyaḥ
Genitivekauśikādityasya kauśikādityayoḥ kauśikādityānām
Locativekauśikāditye kauśikādityayoḥ kauśikādityeṣu

Compound kauśikāditya -

Adverb -kauśikādityam -kauśikādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria