Declension table of ?kautsāyana

Deva

NeuterSingularDualPlural
Nominativekautsāyanam kautsāyane kautsāyanāni
Vocativekautsāyana kautsāyane kautsāyanāni
Accusativekautsāyanam kautsāyane kautsāyanāni
Instrumentalkautsāyanena kautsāyanābhyām kautsāyanaiḥ
Dativekautsāyanāya kautsāyanābhyām kautsāyanebhyaḥ
Ablativekautsāyanāt kautsāyanābhyām kautsāyanebhyaḥ
Genitivekautsāyanasya kautsāyanayoḥ kautsāyanānām
Locativekautsāyane kautsāyanayoḥ kautsāyaneṣu

Compound kautsāyana -

Adverb -kautsāyanam -kautsāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria