Declension table of ?kaurmopapurāṇa

Deva

NeuterSingularDualPlural
Nominativekaurmopapurāṇam kaurmopapurāṇe kaurmopapurāṇāni
Vocativekaurmopapurāṇa kaurmopapurāṇe kaurmopapurāṇāni
Accusativekaurmopapurāṇam kaurmopapurāṇe kaurmopapurāṇāni
Instrumentalkaurmopapurāṇena kaurmopapurāṇābhyām kaurmopapurāṇaiḥ
Dativekaurmopapurāṇāya kaurmopapurāṇābhyām kaurmopapurāṇebhyaḥ
Ablativekaurmopapurāṇāt kaurmopapurāṇābhyām kaurmopapurāṇebhyaḥ
Genitivekaurmopapurāṇasya kaurmopapurāṇayoḥ kaurmopapurāṇānām
Locativekaurmopapurāṇe kaurmopapurāṇayoḥ kaurmopapurāṇeṣu

Compound kaurmopapurāṇa -

Adverb -kaurmopapurāṇam -kaurmopapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria