Declension table of ?kaumudvateya

Deva

MasculineSingularDualPlural
Nominativekaumudvateyaḥ kaumudvateyau kaumudvateyāḥ
Vocativekaumudvateya kaumudvateyau kaumudvateyāḥ
Accusativekaumudvateyam kaumudvateyau kaumudvateyān
Instrumentalkaumudvateyena kaumudvateyābhyām kaumudvateyaiḥ kaumudvateyebhiḥ
Dativekaumudvateyāya kaumudvateyābhyām kaumudvateyebhyaḥ
Ablativekaumudvateyāt kaumudvateyābhyām kaumudvateyebhyaḥ
Genitivekaumudvateyasya kaumudvateyayoḥ kaumudvateyānām
Locativekaumudvateye kaumudvateyayoḥ kaumudvateyeṣu

Compound kaumudvateya -

Adverb -kaumudvateyam -kaumudvateyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria