Declension table of ?kaukuruṇḍi

Deva

MasculineSingularDualPlural
Nominativekaukuruṇḍiḥ kaukuruṇḍī kaukuruṇḍayaḥ
Vocativekaukuruṇḍe kaukuruṇḍī kaukuruṇḍayaḥ
Accusativekaukuruṇḍim kaukuruṇḍī kaukuruṇḍīn
Instrumentalkaukuruṇḍinā kaukuruṇḍibhyām kaukuruṇḍibhiḥ
Dativekaukuruṇḍaye kaukuruṇḍibhyām kaukuruṇḍibhyaḥ
Ablativekaukuruṇḍeḥ kaukuruṇḍibhyām kaukuruṇḍibhyaḥ
Genitivekaukuruṇḍeḥ kaukuruṇḍyoḥ kaukuruṇḍīnām
Locativekaukuruṇḍau kaukuruṇḍyoḥ kaukuruṇḍiṣu

Compound kaukuruṇḍi -

Adverb -kaukuruṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria