Declension table of ?kaukṣa

Deva

MasculineSingularDualPlural
Nominativekaukṣaḥ kaukṣau kaukṣāḥ
Vocativekaukṣa kaukṣau kaukṣāḥ
Accusativekaukṣam kaukṣau kaukṣān
Instrumentalkaukṣeṇa kaukṣābhyām kaukṣaiḥ kaukṣebhiḥ
Dativekaukṣāya kaukṣābhyām kaukṣebhyaḥ
Ablativekaukṣāt kaukṣābhyām kaukṣebhyaḥ
Genitivekaukṣasya kaukṣayoḥ kaukṣāṇām
Locativekaukṣe kaukṣayoḥ kaukṣeṣu

Compound kaukṣa -

Adverb -kaukṣam -kaukṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria