Declension table of ?kaudravīṇa

Deva

MasculineSingularDualPlural
Nominativekaudravīṇaḥ kaudravīṇau kaudravīṇāḥ
Vocativekaudravīṇa kaudravīṇau kaudravīṇāḥ
Accusativekaudravīṇam kaudravīṇau kaudravīṇān
Instrumentalkaudravīṇena kaudravīṇābhyām kaudravīṇaiḥ kaudravīṇebhiḥ
Dativekaudravīṇāya kaudravīṇābhyām kaudravīṇebhyaḥ
Ablativekaudravīṇāt kaudravīṇābhyām kaudravīṇebhyaḥ
Genitivekaudravīṇasya kaudravīṇayoḥ kaudravīṇānām
Locativekaudravīṇe kaudravīṇayoḥ kaudravīṇeṣu

Compound kaudravīṇa -

Adverb -kaudravīṇam -kaudravīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria