Declension table of ?kauṣmāṇḍika

Deva

MasculineSingularDualPlural
Nominativekauṣmāṇḍikaḥ kauṣmāṇḍikau kauṣmāṇḍikāḥ
Vocativekauṣmāṇḍika kauṣmāṇḍikau kauṣmāṇḍikāḥ
Accusativekauṣmāṇḍikam kauṣmāṇḍikau kauṣmāṇḍikān
Instrumentalkauṣmāṇḍikena kauṣmāṇḍikābhyām kauṣmāṇḍikaiḥ kauṣmāṇḍikebhiḥ
Dativekauṣmāṇḍikāya kauṣmāṇḍikābhyām kauṣmāṇḍikebhyaḥ
Ablativekauṣmāṇḍikāt kauṣmāṇḍikābhyām kauṣmāṇḍikebhyaḥ
Genitivekauṣmāṇḍikasya kauṣmāṇḍikayoḥ kauṣmāṇḍikānām
Locativekauṣmāṇḍike kauṣmāṇḍikayoḥ kauṣmāṇḍikeṣu

Compound kauṣmāṇḍika -

Adverb -kauṣmāṇḍikam -kauṣmāṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria