Declension table of kati

Deva

MasculineSingularDualPlural
Nominativekatiḥ katī katayaḥ
Vocativekate katī katayaḥ
Accusativekatim katī katīn
Instrumentalkatinā katibhyām katibhiḥ
Dativekataye katibhyām katibhyaḥ
Ablativekateḥ katibhyām katibhyaḥ
Genitivekateḥ katyoḥ katīnām
Locativekatau katyoḥ katiṣu

Compound kati -

Adverb -kati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria