Declension table of ?kathāvirakta

Deva

NeuterSingularDualPlural
Nominativekathāviraktam kathāvirakte kathāviraktāni
Vocativekathāvirakta kathāvirakte kathāviraktāni
Accusativekathāviraktam kathāvirakte kathāviraktāni
Instrumentalkathāviraktena kathāviraktābhyām kathāviraktaiḥ
Dativekathāviraktāya kathāviraktābhyām kathāviraktebhyaḥ
Ablativekathāviraktāt kathāviraktābhyām kathāviraktebhyaḥ
Genitivekathāviraktasya kathāviraktayoḥ kathāviraktānām
Locativekathāvirakte kathāviraktayoḥ kathāvirakteṣu

Compound kathāvirakta -

Adverb -kathāviraktam -kathāviraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria