Declension table of kathāvatāra

Deva

MasculineSingularDualPlural
Nominativekathāvatāraḥ kathāvatārau kathāvatārāḥ
Vocativekathāvatāra kathāvatārau kathāvatārāḥ
Accusativekathāvatāram kathāvatārau kathāvatārān
Instrumentalkathāvatāreṇa kathāvatārābhyām kathāvatāraiḥ kathāvatārebhiḥ
Dativekathāvatārāya kathāvatārābhyām kathāvatārebhyaḥ
Ablativekathāvatārāt kathāvatārābhyām kathāvatārebhyaḥ
Genitivekathāvatārasya kathāvatārayoḥ kathāvatārāṇām
Locativekathāvatāre kathāvatārayoḥ kathāvatāreṣu

Compound kathāvatāra -

Adverb -kathāvatāram -kathāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria