Declension table of ?kathāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativekathāsaṅgrahaḥ kathāsaṅgrahau kathāsaṅgrahāḥ
Vocativekathāsaṅgraha kathāsaṅgrahau kathāsaṅgrahāḥ
Accusativekathāsaṅgraham kathāsaṅgrahau kathāsaṅgrahān
Instrumentalkathāsaṅgraheṇa kathāsaṅgrahābhyām kathāsaṅgrahaiḥ kathāsaṅgrahebhiḥ
Dativekathāsaṅgrahāya kathāsaṅgrahābhyām kathāsaṅgrahebhyaḥ
Ablativekathāsaṅgrahāt kathāsaṅgrahābhyām kathāsaṅgrahebhyaḥ
Genitivekathāsaṅgrahasya kathāsaṅgrahayoḥ kathāsaṅgrahāṇām
Locativekathāsaṅgrahe kathāsaṅgrahayoḥ kathāsaṅgraheṣu

Compound kathāsaṅgraha -

Adverb -kathāsaṅgraham -kathāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria