Declension table of ?kathārṇava

Deva

MasculineSingularDualPlural
Nominativekathārṇavaḥ kathārṇavau kathārṇavāḥ
Vocativekathārṇava kathārṇavau kathārṇavāḥ
Accusativekathārṇavam kathārṇavau kathārṇavān
Instrumentalkathārṇavena kathārṇavābhyām kathārṇavaiḥ kathārṇavebhiḥ
Dativekathārṇavāya kathārṇavābhyām kathārṇavebhyaḥ
Ablativekathārṇavāt kathārṇavābhyām kathārṇavebhyaḥ
Genitivekathārṇavasya kathārṇavayoḥ kathārṇavānām
Locativekathārṇave kathārṇavayoḥ kathārṇaveṣu

Compound kathārṇava -

Adverb -kathārṇavam -kathārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria