Declension table of ?kathantā

Deva

FeminineSingularDualPlural
Nominativekathantā kathante kathantāḥ
Vocativekathante kathante kathantāḥ
Accusativekathantām kathante kathantāḥ
Instrumentalkathantayā kathantābhyām kathantābhiḥ
Dativekathantāyai kathantābhyām kathantābhyaḥ
Ablativekathantāyāḥ kathantābhyām kathantābhyaḥ
Genitivekathantāyāḥ kathantayoḥ kathantānām
Locativekathantāyām kathantayoḥ kathantāsu

Adverb -kathantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria