Declension table of ?kathampramāṇā

Deva

FeminineSingularDualPlural
Nominativekathampramāṇā kathampramāṇe kathampramāṇāḥ
Vocativekathampramāṇe kathampramāṇe kathampramāṇāḥ
Accusativekathampramāṇām kathampramāṇe kathampramāṇāḥ
Instrumentalkathampramāṇayā kathampramāṇābhyām kathampramāṇābhiḥ
Dativekathampramāṇāyai kathampramāṇābhyām kathampramāṇābhyaḥ
Ablativekathampramāṇāyāḥ kathampramāṇābhyām kathampramāṇābhyaḥ
Genitivekathampramāṇāyāḥ kathampramāṇayoḥ kathampramāṇānām
Locativekathampramāṇāyām kathampramāṇayoḥ kathampramāṇāsu

Adverb -kathampramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria