Declension table of ?kathampramāṇa

Deva

NeuterSingularDualPlural
Nominativekathampramāṇam kathampramāṇe kathampramāṇāni
Vocativekathampramāṇa kathampramāṇe kathampramāṇāni
Accusativekathampramāṇam kathampramāṇe kathampramāṇāni
Instrumentalkathampramāṇena kathampramāṇābhyām kathampramāṇaiḥ
Dativekathampramāṇāya kathampramāṇābhyām kathampramāṇebhyaḥ
Ablativekathampramāṇāt kathampramāṇābhyām kathampramāṇebhyaḥ
Genitivekathampramāṇasya kathampramāṇayoḥ kathampramāṇānām
Locativekathampramāṇe kathampramāṇayoḥ kathampramāṇeṣu

Compound kathampramāṇa -

Adverb -kathampramāṇam -kathampramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria