Declension table of ?karūṣaka

Deva

MasculineSingularDualPlural
Nominativekarūṣakaḥ karūṣakau karūṣakāḥ
Vocativekarūṣaka karūṣakau karūṣakāḥ
Accusativekarūṣakam karūṣakau karūṣakān
Instrumentalkarūṣakeṇa karūṣakābhyām karūṣakaiḥ karūṣakebhiḥ
Dativekarūṣakāya karūṣakābhyām karūṣakebhyaḥ
Ablativekarūṣakāt karūṣakābhyām karūṣakebhyaḥ
Genitivekarūṣakasya karūṣakayoḥ karūṣakāṇām
Locativekarūṣake karūṣakayoḥ karūṣakeṣu

Compound karūṣaka -

Adverb -karūṣakam -karūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria