Declension table of ?karūḍatin

Deva

MasculineSingularDualPlural
Nominativekarūḍatī karūḍatinau karūḍatinaḥ
Vocativekarūḍatin karūḍatinau karūḍatinaḥ
Accusativekarūḍatinam karūḍatinau karūḍatinaḥ
Instrumentalkarūḍatinā karūḍatibhyām karūḍatibhiḥ
Dativekarūḍatine karūḍatibhyām karūḍatibhyaḥ
Ablativekarūḍatinaḥ karūḍatibhyām karūḍatibhyaḥ
Genitivekarūḍatinaḥ karūḍatinoḥ karūḍatinām
Locativekarūḍatini karūḍatinoḥ karūḍatiṣu

Compound karūḍati -

Adverb -karūḍati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria