Declension table of ?karuṇapuṇḍarīka

Deva

NeuterSingularDualPlural
Nominativekaruṇapuṇḍarīkam karuṇapuṇḍarīke karuṇapuṇḍarīkāṇi
Vocativekaruṇapuṇḍarīka karuṇapuṇḍarīke karuṇapuṇḍarīkāṇi
Accusativekaruṇapuṇḍarīkam karuṇapuṇḍarīke karuṇapuṇḍarīkāṇi
Instrumentalkaruṇapuṇḍarīkeṇa karuṇapuṇḍarīkābhyām karuṇapuṇḍarīkaiḥ
Dativekaruṇapuṇḍarīkāya karuṇapuṇḍarīkābhyām karuṇapuṇḍarīkebhyaḥ
Ablativekaruṇapuṇḍarīkāt karuṇapuṇḍarīkābhyām karuṇapuṇḍarīkebhyaḥ
Genitivekaruṇapuṇḍarīkasya karuṇapuṇḍarīkayoḥ karuṇapuṇḍarīkāṇām
Locativekaruṇapuṇḍarīke karuṇapuṇḍarīkayoḥ karuṇapuṇḍarīkeṣu

Compound karuṇapuṇḍarīka -

Adverb -karuṇapuṇḍarīkam -karuṇapuṇḍarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria