Declension table of ?karuṇadhvani

Deva

MasculineSingularDualPlural
Nominativekaruṇadhvaniḥ karuṇadhvanī karuṇadhvanayaḥ
Vocativekaruṇadhvane karuṇadhvanī karuṇadhvanayaḥ
Accusativekaruṇadhvanim karuṇadhvanī karuṇadhvanīn
Instrumentalkaruṇadhvaninā karuṇadhvanibhyām karuṇadhvanibhiḥ
Dativekaruṇadhvanaye karuṇadhvanibhyām karuṇadhvanibhyaḥ
Ablativekaruṇadhvaneḥ karuṇadhvanibhyām karuṇadhvanibhyaḥ
Genitivekaruṇadhvaneḥ karuṇadhvanyoḥ karuṇadhvanīnām
Locativekaruṇadhvanau karuṇadhvanyoḥ karuṇadhvaniṣu

Compound karuṇadhvani -

Adverb -karuṇadhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria