Declension table of ?karuṇātman

Deva

NeuterSingularDualPlural
Nominativekaruṇātma karuṇātmanī karuṇātmāni
Vocativekaruṇātman karuṇātma karuṇātmanī karuṇātmāni
Accusativekaruṇātma karuṇātmanī karuṇātmāni
Instrumentalkaruṇātmanā karuṇātmabhyām karuṇātmabhiḥ
Dativekaruṇātmane karuṇātmabhyām karuṇātmabhyaḥ
Ablativekaruṇātmanaḥ karuṇātmabhyām karuṇātmabhyaḥ
Genitivekaruṇātmanaḥ karuṇātmanoḥ karuṇātmanām
Locativekaruṇātmani karuṇātmanoḥ karuṇātmasu

Compound karuṇātma -

Adverb -karuṇātma -karuṇātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria