Declension table of ?karuṇākara

Deva

MasculineSingularDualPlural
Nominativekaruṇākaraḥ karuṇākarau karuṇākarāḥ
Vocativekaruṇākara karuṇākarau karuṇākarāḥ
Accusativekaruṇākaram karuṇākarau karuṇākarān
Instrumentalkaruṇākareṇa karuṇākarābhyām karuṇākaraiḥ karuṇākarebhiḥ
Dativekaruṇākarāya karuṇākarābhyām karuṇākarebhyaḥ
Ablativekaruṇākarāt karuṇākarābhyām karuṇākarebhyaḥ
Genitivekaruṇākarasya karuṇākarayoḥ karuṇākarāṇām
Locativekaruṇākare karuṇākarayoḥ karuṇākareṣu

Compound karuṇākara -

Adverb -karuṇākaram -karuṇākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria