Declension table of ?karuṇākalpalatā

Deva

FeminineSingularDualPlural
Nominativekaruṇākalpalatā karuṇākalpalate karuṇākalpalatāḥ
Vocativekaruṇākalpalate karuṇākalpalate karuṇākalpalatāḥ
Accusativekaruṇākalpalatām karuṇākalpalate karuṇākalpalatāḥ
Instrumentalkaruṇākalpalatayā karuṇākalpalatābhyām karuṇākalpalatābhiḥ
Dativekaruṇākalpalatāyai karuṇākalpalatābhyām karuṇākalpalatābhyaḥ
Ablativekaruṇākalpalatāyāḥ karuṇākalpalatābhyām karuṇākalpalatābhyaḥ
Genitivekaruṇākalpalatāyāḥ karuṇākalpalatayoḥ karuṇākalpalatānām
Locativekaruṇākalpalatāyām karuṇākalpalatayoḥ karuṇākalpalatāsu

Adverb -karuṇākalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria