Declension table of karpūravilāsa

Deva

MasculineSingularDualPlural
Nominativekarpūravilāsaḥ karpūravilāsau karpūravilāsāḥ
Vocativekarpūravilāsa karpūravilāsau karpūravilāsāḥ
Accusativekarpūravilāsam karpūravilāsau karpūravilāsān
Instrumentalkarpūravilāsena karpūravilāsābhyām karpūravilāsaiḥ karpūravilāsebhiḥ
Dativekarpūravilāsāya karpūravilāsābhyām karpūravilāsebhyaḥ
Ablativekarpūravilāsāt karpūravilāsābhyām karpūravilāsebhyaḥ
Genitivekarpūravilāsasya karpūravilāsayoḥ karpūravilāsānām
Locativekarpūravilāse karpūravilāsayoḥ karpūravilāseṣu

Compound karpūravilāsa -

Adverb -karpūravilāsam -karpūravilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria