Declension table of ?karmiṣṭha

Deva

MasculineSingularDualPlural
Nominativekarmiṣṭhaḥ karmiṣṭhau karmiṣṭhāḥ
Vocativekarmiṣṭha karmiṣṭhau karmiṣṭhāḥ
Accusativekarmiṣṭham karmiṣṭhau karmiṣṭhān
Instrumentalkarmiṣṭhena karmiṣṭhābhyām karmiṣṭhaiḥ karmiṣṭhebhiḥ
Dativekarmiṣṭhāya karmiṣṭhābhyām karmiṣṭhebhyaḥ
Ablativekarmiṣṭhāt karmiṣṭhābhyām karmiṣṭhebhyaḥ
Genitivekarmiṣṭhasya karmiṣṭhayoḥ karmiṣṭhānām
Locativekarmiṣṭhe karmiṣṭhayoḥ karmiṣṭheṣu

Compound karmiṣṭha -

Adverb -karmiṣṭham -karmiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria