Declension table of ?karmaviparyaya

Deva

MasculineSingularDualPlural
Nominativekarmaviparyayaḥ karmaviparyayau karmaviparyayāḥ
Vocativekarmaviparyaya karmaviparyayau karmaviparyayāḥ
Accusativekarmaviparyayam karmaviparyayau karmaviparyayān
Instrumentalkarmaviparyayeṇa karmaviparyayābhyām karmaviparyayaiḥ karmaviparyayebhiḥ
Dativekarmaviparyayāya karmaviparyayābhyām karmaviparyayebhyaḥ
Ablativekarmaviparyayāt karmaviparyayābhyām karmaviparyayebhyaḥ
Genitivekarmaviparyayasya karmaviparyayayoḥ karmaviparyayāṇām
Locativekarmaviparyaye karmaviparyayayoḥ karmaviparyayeṣu

Compound karmaviparyaya -

Adverb -karmaviparyayam -karmaviparyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria