Declension table of ?karmasamāpta

Deva

NeuterSingularDualPlural
Nominativekarmasamāptam karmasamāpte karmasamāptāni
Vocativekarmasamāpta karmasamāpte karmasamāptāni
Accusativekarmasamāptam karmasamāpte karmasamāptāni
Instrumentalkarmasamāptena karmasamāptābhyām karmasamāptaiḥ
Dativekarmasamāptāya karmasamāptābhyām karmasamāptebhyaḥ
Ablativekarmasamāptāt karmasamāptābhyām karmasamāptebhyaḥ
Genitivekarmasamāptasya karmasamāptayoḥ karmasamāptānām
Locativekarmasamāpte karmasamāptayoḥ karmasamāpteṣu

Compound karmasamāpta -

Adverb -karmasamāptam -karmasamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria