Declension table of ?karmasamāpta

Deva

MasculineSingularDualPlural
Nominativekarmasamāptaḥ karmasamāptau karmasamāptāḥ
Vocativekarmasamāpta karmasamāptau karmasamāptāḥ
Accusativekarmasamāptam karmasamāptau karmasamāptān
Instrumentalkarmasamāptena karmasamāptābhyām karmasamāptaiḥ karmasamāptebhiḥ
Dativekarmasamāptāya karmasamāptābhyām karmasamāptebhyaḥ
Ablativekarmasamāptāt karmasamāptābhyām karmasamāptebhyaḥ
Genitivekarmasamāptasya karmasamāptayoḥ karmasamāptānām
Locativekarmasamāpte karmasamāptayoḥ karmasamāpteṣu

Compound karmasamāpta -

Adverb -karmasamāptam -karmasamāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria