Declension table of ?karmasādhaka

Deva

MasculineSingularDualPlural
Nominativekarmasādhakaḥ karmasādhakau karmasādhakāḥ
Vocativekarmasādhaka karmasādhakau karmasādhakāḥ
Accusativekarmasādhakam karmasādhakau karmasādhakān
Instrumentalkarmasādhakena karmasādhakābhyām karmasādhakaiḥ karmasādhakebhiḥ
Dativekarmasādhakāya karmasādhakābhyām karmasādhakebhyaḥ
Ablativekarmasādhakāt karmasādhakābhyām karmasādhakebhyaḥ
Genitivekarmasādhakasya karmasādhakayoḥ karmasādhakānām
Locativekarmasādhake karmasādhakayoḥ karmasādhakeṣu

Compound karmasādhaka -

Adverb -karmasādhakam -karmasādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria