Declension table of ?karmasannyāsika

Deva

NeuterSingularDualPlural
Nominativekarmasannyāsikam karmasannyāsike karmasannyāsikāni
Vocativekarmasannyāsika karmasannyāsike karmasannyāsikāni
Accusativekarmasannyāsikam karmasannyāsike karmasannyāsikāni
Instrumentalkarmasannyāsikena karmasannyāsikābhyām karmasannyāsikaiḥ
Dativekarmasannyāsikāya karmasannyāsikābhyām karmasannyāsikebhyaḥ
Ablativekarmasannyāsikāt karmasannyāsikābhyām karmasannyāsikebhyaḥ
Genitivekarmasannyāsikasya karmasannyāsikayoḥ karmasannyāsikānām
Locativekarmasannyāsike karmasannyāsikayoḥ karmasannyāsikeṣu

Compound karmasannyāsika -

Adverb -karmasannyāsikam -karmasannyāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria