Declension table of ?karmahetu

Deva

MasculineSingularDualPlural
Nominativekarmahetuḥ karmahetū karmahetavaḥ
Vocativekarmaheto karmahetū karmahetavaḥ
Accusativekarmahetum karmahetū karmahetūn
Instrumentalkarmahetunā karmahetubhyām karmahetubhiḥ
Dativekarmahetave karmahetubhyām karmahetubhyaḥ
Ablativekarmahetoḥ karmahetubhyām karmahetubhyaḥ
Genitivekarmahetoḥ karmahetvoḥ karmahetūnām
Locativekarmahetau karmahetvoḥ karmahetuṣu

Compound karmahetu -

Adverb -karmahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria