Declension table of ?karmahasta

Deva

NeuterSingularDualPlural
Nominativekarmahastam karmahaste karmahastāni
Vocativekarmahasta karmahaste karmahastāni
Accusativekarmahastam karmahaste karmahastāni
Instrumentalkarmahastena karmahastābhyām karmahastaiḥ
Dativekarmahastāya karmahastābhyām karmahastebhyaḥ
Ablativekarmahastāt karmahastābhyām karmahastebhyaḥ
Genitivekarmahastasya karmahastayoḥ karmahastānām
Locativekarmahaste karmahastayoḥ karmahasteṣu

Compound karmahasta -

Adverb -karmahastam -karmahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria