Declension table of ?karmāśritabhakta

Deva

MasculineSingularDualPlural
Nominativekarmāśritabhaktaḥ karmāśritabhaktau karmāśritabhaktāḥ
Vocativekarmāśritabhakta karmāśritabhaktau karmāśritabhaktāḥ
Accusativekarmāśritabhaktam karmāśritabhaktau karmāśritabhaktān
Instrumentalkarmāśritabhaktena karmāśritabhaktābhyām karmāśritabhaktaiḥ karmāśritabhaktebhiḥ
Dativekarmāśritabhaktāya karmāśritabhaktābhyām karmāśritabhaktebhyaḥ
Ablativekarmāśritabhaktāt karmāśritabhaktābhyām karmāśritabhaktebhyaḥ
Genitivekarmāśritabhaktasya karmāśritabhaktayoḥ karmāśritabhaktānām
Locativekarmāśritabhakte karmāśritabhaktayoḥ karmāśritabhakteṣu

Compound karmāśritabhakta -

Adverb -karmāśritabhaktam -karmāśritabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria