Declension table of ?karmādhyakṣa

Deva

MasculineSingularDualPlural
Nominativekarmādhyakṣaḥ karmādhyakṣau karmādhyakṣāḥ
Vocativekarmādhyakṣa karmādhyakṣau karmādhyakṣāḥ
Accusativekarmādhyakṣam karmādhyakṣau karmādhyakṣān
Instrumentalkarmādhyakṣeṇa karmādhyakṣābhyām karmādhyakṣaiḥ karmādhyakṣebhiḥ
Dativekarmādhyakṣāya karmādhyakṣābhyām karmādhyakṣebhyaḥ
Ablativekarmādhyakṣāt karmādhyakṣābhyām karmādhyakṣebhyaḥ
Genitivekarmādhyakṣasya karmādhyakṣayoḥ karmādhyakṣāṇām
Locativekarmādhyakṣe karmādhyakṣayoḥ karmādhyakṣeṣu

Compound karmādhyakṣa -

Adverb -karmādhyakṣam -karmādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria