Declension table of ?karmābhidhāyakā

Deva

FeminineSingularDualPlural
Nominativekarmābhidhāyakā karmābhidhāyake karmābhidhāyakāḥ
Vocativekarmābhidhāyake karmābhidhāyake karmābhidhāyakāḥ
Accusativekarmābhidhāyakām karmābhidhāyake karmābhidhāyakāḥ
Instrumentalkarmābhidhāyakayā karmābhidhāyakābhyām karmābhidhāyakābhiḥ
Dativekarmābhidhāyakāyai karmābhidhāyakābhyām karmābhidhāyakābhyaḥ
Ablativekarmābhidhāyakāyāḥ karmābhidhāyakābhyām karmābhidhāyakābhyaḥ
Genitivekarmābhidhāyakāyāḥ karmābhidhāyakayoḥ karmābhidhāyakānām
Locativekarmābhidhāyakāyām karmābhidhāyakayoḥ karmābhidhāyakāsu

Adverb -karmābhidhāyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria