Declension table of ?karmaṇyabhuj

Deva

NeuterSingularDualPlural
Nominativekarmaṇyabhuk karmaṇyabhujī karmaṇyabhuñji
Vocativekarmaṇyabhuk karmaṇyabhujī karmaṇyabhuñji
Accusativekarmaṇyabhuk karmaṇyabhujī karmaṇyabhuñji
Instrumentalkarmaṇyabhujā karmaṇyabhugbhyām karmaṇyabhugbhiḥ
Dativekarmaṇyabhuje karmaṇyabhugbhyām karmaṇyabhugbhyaḥ
Ablativekarmaṇyabhujaḥ karmaṇyabhugbhyām karmaṇyabhugbhyaḥ
Genitivekarmaṇyabhujaḥ karmaṇyabhujoḥ karmaṇyabhujām
Locativekarmaṇyabhuji karmaṇyabhujoḥ karmaṇyabhukṣu

Compound karmaṇyabhuk -

Adverb -karmaṇyabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria