Declension table of ?karmaṇyābhuj

Deva

NeuterSingularDualPlural
Nominativekarmaṇyābhuk karmaṇyābhujī karmaṇyābhuñji
Vocativekarmaṇyābhuk karmaṇyābhujī karmaṇyābhuñji
Accusativekarmaṇyābhuk karmaṇyābhujī karmaṇyābhuñji
Instrumentalkarmaṇyābhujā karmaṇyābhugbhyām karmaṇyābhugbhiḥ
Dativekarmaṇyābhuje karmaṇyābhugbhyām karmaṇyābhugbhyaḥ
Ablativekarmaṇyābhujaḥ karmaṇyābhugbhyām karmaṇyābhugbhyaḥ
Genitivekarmaṇyābhujaḥ karmaṇyābhujoḥ karmaṇyābhujām
Locativekarmaṇyābhuji karmaṇyābhujoḥ karmaṇyābhukṣu

Compound karmaṇyābhuk -

Adverb -karmaṇyābhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria