Declension table of ?karkaracchadā

Deva

FeminineSingularDualPlural
Nominativekarkaracchadā karkaracchade karkaracchadāḥ
Vocativekarkaracchade karkaracchade karkaracchadāḥ
Accusativekarkaracchadām karkaracchade karkaracchadāḥ
Instrumentalkarkaracchadayā karkaracchadābhyām karkaracchadābhiḥ
Dativekarkaracchadāyai karkaracchadābhyām karkaracchadābhyaḥ
Ablativekarkaracchadāyāḥ karkaracchadābhyām karkaracchadābhyaḥ
Genitivekarkaracchadāyāḥ karkaracchadayoḥ karkaracchadānām
Locativekarkaracchadāyām karkaracchadayoḥ karkaracchadāsu

Adverb -karkaracchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria