Declension table of ?karkarāṅga

Deva

MasculineSingularDualPlural
Nominativekarkarāṅgaḥ karkarāṅgau karkarāṅgāḥ
Vocativekarkarāṅga karkarāṅgau karkarāṅgāḥ
Accusativekarkarāṅgam karkarāṅgau karkarāṅgān
Instrumentalkarkarāṅgeṇa karkarāṅgābhyām karkarāṅgaiḥ karkarāṅgebhiḥ
Dativekarkarāṅgāya karkarāṅgābhyām karkarāṅgebhyaḥ
Ablativekarkarāṅgāt karkarāṅgābhyām karkarāṅgebhyaḥ
Genitivekarkarāṅgasya karkarāṅgayoḥ karkarāṅgāṇām
Locativekarkarāṅge karkarāṅgayoḥ karkarāṅgeṣu

Compound karkarāṅga -

Adverb -karkarāṅgam -karkarāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria