Declension table of ?karkaṭeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativekarkaṭeśvaratīrtham karkaṭeśvaratīrthe karkaṭeśvaratīrthāni
Vocativekarkaṭeśvaratīrtha karkaṭeśvaratīrthe karkaṭeśvaratīrthāni
Accusativekarkaṭeśvaratīrtham karkaṭeśvaratīrthe karkaṭeśvaratīrthāni
Instrumentalkarkaṭeśvaratīrthena karkaṭeśvaratīrthābhyām karkaṭeśvaratīrthaiḥ
Dativekarkaṭeśvaratīrthāya karkaṭeśvaratīrthābhyām karkaṭeśvaratīrthebhyaḥ
Ablativekarkaṭeśvaratīrthāt karkaṭeśvaratīrthābhyām karkaṭeśvaratīrthebhyaḥ
Genitivekarkaṭeśvaratīrthasya karkaṭeśvaratīrthayoḥ karkaṭeśvaratīrthānām
Locativekarkaṭeśvaratīrthe karkaṭeśvaratīrthayoḥ karkaṭeśvaratīrtheṣu

Compound karkaṭeśvaratīrtha -

Adverb -karkaṭeśvaratīrtham -karkaṭeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria