Declension table of ?karkaṭāhvā

Deva

FeminineSingularDualPlural
Nominativekarkaṭāhvā karkaṭāhve karkaṭāhvāḥ
Vocativekarkaṭāhve karkaṭāhve karkaṭāhvāḥ
Accusativekarkaṭāhvām karkaṭāhve karkaṭāhvāḥ
Instrumentalkarkaṭāhvayā karkaṭāhvābhyām karkaṭāhvābhiḥ
Dativekarkaṭāhvāyai karkaṭāhvābhyām karkaṭāhvābhyaḥ
Ablativekarkaṭāhvāyāḥ karkaṭāhvābhyām karkaṭāhvābhyaḥ
Genitivekarkaṭāhvāyāḥ karkaṭāhvayoḥ karkaṭāhvānām
Locativekarkaṭāhvāyām karkaṭāhvayoḥ karkaṭāhvāsu

Adverb -karkaṭāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria