Declension table of ?karkaṭāṅgā

Deva

FeminineSingularDualPlural
Nominativekarkaṭāṅgā karkaṭāṅge karkaṭāṅgāḥ
Vocativekarkaṭāṅge karkaṭāṅge karkaṭāṅgāḥ
Accusativekarkaṭāṅgām karkaṭāṅge karkaṭāṅgāḥ
Instrumentalkarkaṭāṅgayā karkaṭāṅgābhyām karkaṭāṅgābhiḥ
Dativekarkaṭāṅgāyai karkaṭāṅgābhyām karkaṭāṅgābhyaḥ
Ablativekarkaṭāṅgāyāḥ karkaṭāṅgābhyām karkaṭāṅgābhyaḥ
Genitivekarkaṭāṅgāyāḥ karkaṭāṅgayoḥ karkaṭāṅgānām
Locativekarkaṭāṅgāyām karkaṭāṅgayoḥ karkaṭāṅgāsu

Adverb -karkaṭāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria