Declension table of karkaṭa

Deva

MasculineSingularDualPlural
Nominativekarkaṭaḥ karkaṭau karkaṭāḥ
Vocativekarkaṭa karkaṭau karkaṭāḥ
Accusativekarkaṭam karkaṭau karkaṭān
Instrumentalkarkaṭena karkaṭābhyām karkaṭaiḥ karkaṭebhiḥ
Dativekarkaṭāya karkaṭābhyām karkaṭebhyaḥ
Ablativekarkaṭāt karkaṭābhyām karkaṭebhyaḥ
Genitivekarkaṭasya karkaṭayoḥ karkaṭānām
Locativekarkaṭe karkaṭayoḥ karkaṭeṣu

Compound karkaṭa -

Adverb -karkaṭam -karkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria